- अपराध् _aparādh
- अपराध् 4, 5 P.1 To offend, wrong, sin against, commit an offence against; (with gen. or loc. of person or thing); यौवनमत्रापराध्यति Mk.9 is to blame; यस्मिन्- कस्मिन्नपि पूजार्हे$पराद्धा शकुन्तला Ś.4; अपराद्धो$स्मि तत्रभवतः कण्वस्य Ś.7; महतां यो$पराध्येत दूरस्थो$स्मीति नाश्वसेत् Pt.1.37; V.2; किं पुनरसुरावलेपेन भवतीनामपराद्धम् V.1; sometimes with dat. also; न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति Śi.2.11. सति च कुल- विरोधे नापराघ्यन्ति बालाः Pañch.3.4.-2 To annoy, disturb.-3 To prohibit.
Sanskrit-English dictionary. 2013.