अपराध् _aparādh

अपराध् _aparādh
अपराध् 4, 5 P.
1 To offend, wrong, sin against, commit an offence against; (with gen. or loc. of person or thing); यौवनमत्रापराध्यति Mk.9 is to blame; यस्मिन्- कस्मिन्नपि पूजार्हे$पराद्धा शकुन्तला Ś.4; अपराद्धो$स्मि तत्रभवतः कण्वस्य Ś.7; महतां यो$पराध्येत दूरस्थो$स्मीति नाश्वसेत् Pt.1.37; V.2; किं पुनरसुरावलेपेन भवतीनामपराद्धम् V.1; sometimes with dat. also; न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति Śi.2.11. सति च कुल- विरोधे नापराघ्यन्ति बालाः Pañch.3.4.
-2 To annoy, disturb.
-3 To prohibit.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно сделать НИР?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”